Sunday 6 April 2014

॥ अमृतबिन्दु॥


ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु।
ॐ शान्तिः शान्तिः शान्तिः।

हरिः ॐ॥

मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च।
अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम्‌॥ १॥

मन एव मनुष्याणां कारणं बन्धमोक्षयोः।
बन्धाय पिष्यासक्तं मुक्तंये निर्विषयं स्मृतम्‌॥ २॥

यतो निर्विष्यस्यास्य मनसो मुक्तिरिष्यते।
अतो निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा॥ ३॥

निरस्तनिषयासङ्गं संनिरुद्धं मनो हृदि।
यदाऽऽयात्यात्मनो भावं तदा तत्परमं पदम्‌॥ ४॥

तावदेव निरोद्धव्यं यावद्‌धृति गतं क्षयम्‌।
एतज्ज्ञानं च ध्यानं च शेषो न्यायश्च विस्तरः॥ ५॥

नैव चिन्त्यं न चाचिन्त्यं न चिन्त्यं चिन्त्यमेव च।
पक्षपातविनिर्मुक्तं ब्रह्म संपद्यते तदा॥ ६॥

स्वरेण संधयेद्योगमस्वरं भावयेत्परम्‌।
अस्वरेणानुभावेन नाभावो भाव इष्यते॥ ७॥

तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम्‌।
तदब्रह्मामिति ज्ञात्वा ब्रह्म संपद्यते ध्रुवम्‌॥ ८॥

निर्विकल्पमनन्तं च हेतुद्याष्टान्तवर्जितम्‌।
अप्रमेयमनादिं च यज्ञात्वा मुच्यते बुधः॥ ९॥

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता॥ १०॥

एक एवाऽऽत्मा मन्थव्यो जाग्रत्स्वप्नसुषुप्तिषु।
स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते॥ ११॥

एक एव हि भूतात्मा भूते भूते व्यवस्थितः।
एकधा बहुधा चैव दृष्यते जलचन्द्रवत्‌॥ १२॥

घटसंवृतमाकाशं नीयमानो घटे यथा।
घटो नीयेत नाऽकाशः तद्धाज्जीवो नभोपमः॥ १३॥

घटवद्विविधाकारं भिद्यमानं पुनः पुनः।
तद्भेदे न च जानाति स जानाति च नित्यशः॥ १४॥

शब्दमायावृतो नैव तमसा याति पुष्करे।
भिन्नो तमसि चैकत्वमेक एवानुपश्यति॥ १५॥

शब्दाक्षरं परं ब्रह्म तस्मिन्क्षीणे यदक्षरम्‌।
तद्विद्वानक्षरं ध्यायेच्द्यदीच्छेछान्तिमात्मनः॥ १६॥

द्वे विद्ये वेदितव्ये तु शब्दब्रह्म परं च यत्‌।
शब्दब्रह्माणि निष्णातः परं ब्रह्माधिगच्छति॥ १७॥

ग्रन्थमभ्यस्य मेधावी ज्ञानवीज्ञानतत्परः।
पलालमिव धान्यार्यी त्यजेद्ग्रन्थमशेषतः॥ १८॥

गवामनेकवर्णानां क्षीरस्याप्येकवर्णता।
क्षीरवत्पष्यते ज्ञानं लिङ्गिनस्तु गवां यथा॥ १९॥

धृतमिव पयसि निगूढं भूते भूते च वसति विज्ञानम्‌।
सततं मनसि मन्थयितव्यं मनु मन्थानभूतेन॥ २०॥

ज्ञाननेत्रं समाधाय चोद्धरेद्वह्गिवत्परम्‌।
निष्कलं निश्चलं शान्तं तद्ब्रह्माहमिति स्मृतम्‌॥ २१॥

सर्वभूताधिवासं यद्भूतेषु च वसत्यपि।
सर्वानुग्राहकत्वेन तद्स्म्यहं वासुदेवः॥ २२॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु।
ॐ शान्तिः शान्तिः शान्तिः।

॥ इत्यथर्ववेदेऽमृत्बिन्दूपनिषत्समाप्ता॥

No comments:

Post a Comment