Thursday 27 February 2014

हठ-योग


ॐ-शतक-प्रारम्भः |

श्री-गुरुं परमानन्दं वन्दे स्वानन्द-विग्रहम् |

यस्य संनिध्य-मात्रेण चिदानन्दायते तनुः ||1||

अन्तर्-निश्चलितात्म-दीप-कलिका-स्वाधार-बन्धादिभिः

यो योगी युग-कल्प-काल-कलनात् त्वं जजेगीयते |

ज्ञानामोद-महोदधिः समभवद् यत्रादिनाथः स्वयं

व्यक्ताव्यक्त-गुणाधिकं तम् अनिशं श्री-मीननाथं भजे ||2||

नमस्कृत्य गुरुं भक्त्या गोरक्षो ज्ञानम् उत्तमम् |

अभीष्टं योगिनां ब्रूते परमानन्द-कारकम् ||3||

गोरक्षः शतकं वक्ति योगिनां हित-काम्यया |

ध्रुवं यस्यावबोधेन जायते परमं पदम् ||4||

एतद् विमुक्ति-सोपानम् एतत् कालस्य वञ्चनम् |

यद् व्यावृत्तं मनो मोहाद् आसक्तं परमात्मनि ||5|| (2)

द्विज-सेवित-शाखस्य श्रुति-कल्प-तरोः फलम् |

शमनं भव-तापस्य योगं भजति सज्जनः ||6|| (3)

आसनं प्राण-संयामः प्रत्याहारोथ धारणा |

ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ||7|| (4)

आसनानि तु तावन्ति यावत्यो जीव-जातयः |

एतेषाम् अखिलान् भेदान् विजानाति महेश्वरः ||8|| (5)

चतुराशीति-लक्षाणां एकम् एकम् उदाहृतम् |

ततः शिवेन पीठानां षोडेशानं शतं कृतम् ||9|| (6)

आसनेभ्यः समस्तेभ्यो द्वयम् एव विशिष्यते |

एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ||10|| (7)

योनि-स्थानकम् अङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेन्

मेढ्रे पादम् अथैकम् एव नियतं कृत्वा समं विग्रहम् |

स्थाणुः संयमितेन्द्रियोचल-दृशा पश्यन् भ्रुवोरन्तरम्

एतन् मोक्ष-कवाट-भेद-जनकं सिद्धासनं प्रोच्यते ||11|| (8)

वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा

दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् |

अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद्

एतद्-व्याधि-विकार-हारि यमिनां पद्मासनं प्रोच्यते ||12|| (9)

षट्-चक्रं षोडशाधारं त्रिलक्षं व्योम-पञ्चकम् |

स्व-देहे ये न जानन्ति कथं सिध्यन्ति योगिनः ||13||

एक-स्तम्भं नव-द्वारं गृहं पञ्चाधिदैवतम् |

स्व-देहं ये न जानन्ति कथं सिध्यन्ति योगिनः ||14|

चतुर्दलं स्याद् आधारः स्वाधिष्ठानं च षट्-दलम् |

नाभौ दश-दलं पद्मं सूर्य-सङ्ख्य-दलं हृदि ||15||

कण्ठे स्यात् षोडश-दलं भ्रू-मध्ये द्विदलं तथा |

सहस्र-दलम् आख्यातं ब्रह्म-रन्ध्रे महा-पथे ||16||

आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् |

योनि-स्थानं द्वयोर्मध्ये काम-रूपं निगद्यते ||17|| (10)

आधाराख्यं गुद-स्थानं पङ्कजं च चतुर्-दलम् |

तन्-मध्ये प्रोच्यते योनिः कामाक्षा सिद्ध-वन्दिता ||18|| (11)

योनि-मध्ये महा-लिङ्गं पश्चिमाभिमुखं स्थितम् |

मस्तके मणिवद् बिम्बं यो जानाति स योगवित् ||19|| (12)

तप्त-चामीकराभासं तडिल्-लेखेव विस्फुरत् |

त्रिकोणं तत्-पुरं वह्नेरधो-मेढ्रात् प्रतिष्ठितम् ||20|| (13)

यत् समाधौ परं ज्योतिरनन्तं विश्वतो-मुखम् |

तस्मिन् दृष्टे महा-योगे यातायातं न विद्यते ||21||

स्व-शब्देन भवेत् प्राणः स्वाधिष्ठानं तद्-आश्रयः |

स्वाधिष्ठानात् पदाद् अस्मान् मेढ्रम् एवाभिधीयते ||22|| (14)

तन्तुना मणिवत् प्रोतो यत्र कन्दः सुषुम्णया |

तन्-नाभि-मण्डलं चक्रं प्रोच्यते मणि-पूरकम् ||23|| (15)

द्वादशारे महा-चक्रे पुण्य-पाप-विवर्जिते |

तावज् जीवो भ्रमत्य् एव यावत् तत्त्वं न विन्दति ||24||

ऊर्ध्वं मेढ्राद् अधो नाभेः कन्द-योनिः खगाण्डवत् |

तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः ||25|| (16)

तेषु नाडि-सहस्रेषु द्विसप्ततिरुदाहृताः |

प्रधानं प्राण-वाहिन्यो भूयस्तत्र दश स्मृताः ||26|| (17)

इडा च पिङ्गला चैव सुषुम्णा च तृतीयका |

गान्धारी हस्ति-जिह्वा च पूषा चैव यशस्विनी ||27|| (18)

अलम्बुषा कुहूश्चैव शङ्खिनी दशमी स्मृता |

एतन् नाडि-मयं चक्रं ज्ञातव्यं योगिभिः सदा ||28|| (19)

इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा |

सुषुम्णा मध्य-देशे तु गान्धारी वाम-चक्षुषि ||29|| (20)

दक्षिणे हस्ति-जिह्वा च पूषा कर्णे च दक्षिणे |

यशस्विनी वाम-कर्णे चासने वाप्यलम्बुषा ||30|| (21)

कुहूश्च लिङ्ग-देशे तु मूल-स्थाने च शङ्खिनी |

एवं द्वारम् उपाश्रित्य तिष्ठन्ति दश-नाडिकाः ||31|| (22)

इडा-पिङ्गला-सुषुम्णा च तिस्रो नाड्य उदाहृताः |

सततं प्राण-वाहिन्यः सोम-सूर्याग्नि-देवताः ||32|| (23)

प्राणोपानः समानश्चोदानो व्यानौ च वायवः |

नागः कूर्मोथ कृकरो देवदत्तो धनञ्जयः ||33|| (24)

हृदि प्राणो वसेन् नित्यं अपानो गुद-मण्डले |

समानो नाभि-देशे स्याद् उदानः कण्ठ-मध्यगः ||34||

उद्गारे नागाख्यातः कूर्म उन्मीलने स्मृतः |

कृकरः क्षुत-कृज् ज्ञेयो देवदत्तो विजृम्भणे ||35||

न जहाति मृतं चापि सर्व-व्यापि धनञ्जयः |

एते सर्वासु नाडीषु भ्रमन्ते जीव-रूपिणः ||36|| (25)

आक्षिप्तो भुज-दण्डेन यथोच्चलति कन्दुकः |

प्राणापान-समाक्षिप्तस्तथा जीवो न तिष्ठति ||38|| (27)

प्राणापान-वशो जीवो ह्य् अधश्चोर्ध्वं च धावति |

वाम-दक्षिण-मार्गेण चञ्चलत्वान् न दृश्यते ||39|| (26)

रज्जु-बद्धो यथा श्येनो गतोप्याकृष्यते |

गुण-बद्धस्तथा जीवः प्राणापानेन कृष्यते ||40|| (28)

अपानः कर्षति प्राणः प्राणोपानं च कर्षति |

ऊर्ध्वाधः संस्थिताव् एतौ संयोजयति योगवित् ||41|| (29)

ह-कारेण बहिर्याति स-कारेण विशेत् पुनः |

हंस-हंसेत्य् अमुं मन्त्रं जीवो जपति सर्वदा ||42||

षट्-शतानित्वहो-रात्रे सहस्राण्य् एक-विंशतिः |

एतत् सङ्ख्यान्वितं मन्त्र जीवो जपति सर्वदा ||43||

अजपा नाम गायत्री योगिनां मोक्ष-दायिनी |

अस्याः सङ्कल्प-मात्रेण सर्व-पापैः प्रमुच्यते ||44||

अनया सदृशी विद्या अनया सदृशो जपः |

अनया सदृशं ज्ञानं न भूतं न भविष्यति ||45||

कुन्दलिन्याः समुद्भूता गायत्री प्राण-धारिणी |

प्राण-विद्या महा-विद्या यस्तां वेत्ति स योगवित् ||46||

कन्दोर्ध्वं कुण्डली शक्तिरष्टधा कुण्डलाकृति |

ब्रह्म-द्वार-मुखं नित्यं मुखेनाच्छाद्य तिष्ठति ||47|| (30)

येन द्वारेण गन्तव्यं ब्रह्म-स्थानम् अनामयम् |

मुखेनाच्छाद्य तद्-द्वारं प्रसुप्ता परमेश्वरी ||48||

प्रबुद्धा वह्नि-योगेन मनसा मारुता हता |

सूचीवद् गुणम् आदाय व्रजत्य् ऊर्ध्वं सुषुम्णया ||49|| (31)

प्रस्फुरद्-भुजगाकारा पद्म-तन्तु-निभा शुभा |

प्रबुद्धा वह्नि-योगेन व्रत्य ऊर्ध्वं सुषुम्णया ||50||

उद्घटयेत् कपातं तु यथा कुञ्चिकया हठात् |

कुण्डलिन्या तथा योगी मोक्ष-द्वारं प्रभेदयेत् ||51||

कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं

गाढं वक्षसि सन्निधाय चिबुकं ध्यात्वा च तत् प्रेक्षितम् |

वारं वारम् अपानम् ऊर्ध्वम् अनिलं प्रोच्चारयेत् पूरितं

मुञ्चन् प्राणम् उपैति बोधम् अतुलं शक्ति-प्रबोधान् नरः ||52||

(ह्य्प् 1.50)

अङ्गानां मर्दनं कुर्याच् छ्रम-जातेन वारिणा |

कट्व्-अम्ल-लवण-त्यागी क्षीर-भोजनम् आचरेत् ||53|| (50)

ब्रह्मचारी मिताहारी त्यागी योग-परायणः |

अब्दाद् ऊर्ध्वं भवेत् सिद्धो नात्र कार्या विचारणा ||54|| (ह्य्प् 1.59)

सुस्निग्धं मधुराहारं चतुर्थांश-विवर्जितम् |

भुज्यते सुर-सम्प्रीत्यै मिताहारः स उच्यते ||55|| (ह्य्प् 1.60)

कन्दोर्ध्वं कुण्डली शक्तिरष्टधा कुण्डलाकृतिः |

बन्धनाय च मूढानां योगिनां मोक्षदा स्मृता ||56|| (ह्य्प् 3.107)

महामुद्रां नमो-मुद्राम् उड्डियानं जलन्धरम् |

मूल-बन्धं च यो वेत्ति स योगी सिद्धि-भाजनम् ||57|| (32)

शोधनं नाडि-जालस्य चालनं चन्द्र-सूर्ययोः |

रसानां शोषणं चैव महा-मुद्राभिधीयते ||58||

वक्षो-न्यस्त-हनुर्निपीड्य सुचिरं योनिं च वामाङ्घ्रिणा

हस्ताभ्याम् अवधारितं प्रसरितं पादं तथा दक्षिणम् |

आपूर्य श्वसनेन कुक्षि-युगलं बद्ध्वा शनै रेचयेद्

एषा पातक-नाशिनी सुमहती मुद्रा न्णां प्रोच्यते ||59|| (33)

चन्द्राङ्गेन समभ्यस्य सूर्याङ्गेनाभ्यसेत् पुनः |

यावत् तुल्या भवेत् सङ्ख्या ततो मुद्रां विसर्जयेत् ||60|| (ह्य्प् 3.15)

न हि पथ्यम् अपथ्यं वा रसाः सर्वेपि नीरसाः |

अपि मुक्तं विषं घोरं पीयूषम् अपि जीर्यते ||61|| (ह्य्प् 3.16)

क्षय-कुष्ठ-गुदावर्त-गुल्माजीर्ण-पुरोगमाः |

तस्य दोषाः क्षयं यान्ति महामुद्रां तु योभ्यसेत् ||62|| (ह्य्प् 3.17)

कथितेयं महामुद्रा महा-सिद्धि-करा न्णाम् |

गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ||63|| (ह्य्प् 3.18)

कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा |

भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ||64|| (34)

न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा |

न च मूर्च्छा भवेत् तस्य यो मुद्रां वेत्ति खेचरीम् ||65|| (ह्य्प् 3.39)

पीड्यते न स रोगेण लिप्यते न च कर्मणा |

बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ||66|| (ह्य्प् 3.40)

चित्तं चरति खे यस्माज् जिह्वा चरति खे गता |

तेनैषा खेचरी नाम मुद्रा सिद्धैर्निरूपिता ||67|| (ह्य्प् 3.41)

बिन्दु-मूलं शरीरं तु शिरास्तत्र प्रतिष्ठिताः |

भावयन्ति शरीरं या आपाद-तल-मस्तकम् ||68||

खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः |

न तस्य क्षरते बिन्दुः कामिन्यालिङ्गितस्य च ||69||

यावद् बिन्दुः स्थितो देहे तावत् काल-भयं कुतः |

यावद् बद्धा नभो-मुद्रा तावद् बिन्दुर्न गच्छति ||70||

चलितोपि यदा बिन्दुः सम्प्राप्तश्च हुताशनम् |

व्रजत्य् ऊर्ध्वं हृतः शक्त्या निरुद्धो योनि-मुद्रया ||71|| (ह्य्प् 3.43)

स पुनर्द्विविधो बिन्दुः पण्डुरो लोहितस्तथा |

पाण्डुरं शुक्रम् इत्य् आहुर्लोहितं तु महाराजः ||72||

सिन्दूर-द्रव-सङ्काशं रवि-स्थाने स्थितं रजः |

शशि-स्थाने स्थितो बिन्दुस्तयोरैक्यं सुदुर्लभम् ||73||

बिन्दुः शिवो रजः शक्तिर्बिन्दुम् इन्दू रजो रविः |

उभयोः सङ्गमाद् एव प्राप्यते परमं पदम् ||74||

वायुना शक्ति-चारेण प्रेरितं तु महा-रजः |

बिन्दुनैति सहैकत्वं भवेद् दिव्यं वपुस्तदा ||75||

शुक्रं चन्द्रेण संयुक्तं रजः सूर्येण संयुतम् |

तयोः समरसैकत्वं योजानाति स योगवित् ||76||

उड्डीनं कुरुते यस्माद् अविश्रान्तं महा-खगः |

उड्डीयानं तद् एव स्यात् तव बन्धोभिधीयते ||77|| (ह्य्प् 3.56)

उदरात् पश्चिमे भागे ह्य् अधो नाभेर्निगद्यते |

उड्डीयनस्य बन्धोयं तत्र बन्धो विधीयते ||78||

बध्नाति हि सिराजालम् अधो-गामि शिरो-जलम् |

ततो जालन्धरो बन्धः कण्ठ-दुःखौघ-नाशनः ||79|| (ह्य्प् 3.71)

जालन्धरे कृते बन्धे कण्ठ-संकोच-लक्षणे |

पीयूषं न पतत्य् अग्नौ न च वायुः प्रकुप्यति ||80|| (36, ह्य्प् 3.72)

पार्ष्णि-भागेन सम्पीड्य योनिम् आकुञ्चयेद् गुदम् |

अपानम् ऊर्ध्वम् आकृष्य मूल-बन्धोभिधीयते ||81|| (37, ह्य्प् 3.61)

अपान-प्राणयोरैक्यात् क्षयान् मूत्र-पुरीषयोः |

युवा भवति वृद्धोपि सततं मूल-बन्धनात् ||82|| (38, ह्य्प् 3.65)

पद्मासनं समारुह्य सम-काय-शिरो-धरः |

नासाग्र-दृष्टिरेकान्ते जपेद् ओङ्कारम् अव्ययम् ||83||

भूर्भुवः स्वरिमे लोकाः सोम-सूर्याग्नि-देवताः |

यस्या मात्रासु तिष्ठन्ति तत् परं ज्योतिरोम् इति ||84||

त्रयः कालास्त्रयो वेदास्त्रयो लोकास्त्रयः स्वेराः |

त्रयो देवाः स्थिता यत्र तत् परं ज्योतिरोम् इति ||85||

क्रिया चेच्छा तथा ज्ञाना ब्राह्मी रौद्री च वैष्णवी |

त्रिधा शक्तिः स्थिता यत्र तत् परं ज्योतिरोम् इति ||86||

आकाराश्च तथो-कारो म-कारो बिन्दु-संज्ञकः |

तिस्रो मात्राः स्थिता यत्र तत् परं ज्योतिरोम् इति ||87||

वचसा तज् जयेद् बीजं वपुषा तत् समभ्यसेत् |

मनसा तत् स्मरेन् नित्यं तत् परं ज्योतिरोम् इति ||88||

शुचिर्वाप्यशुचिर्वापि यो जपेत् प्रणवं सदा |

लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा ||89||

चले वाते चलो बिन्दुर्निश्चले निश्चलो भवेत् |

योगी स्थाणुत्वम् आप्नोति ततो वायुं निरोधयेत् ||90|| (39, ह्य्प् 2.2)

यावद् वायुः स्थितो देहे तावज् जीवनम् उच्यते |

मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् ||91|| (ह्य्प् 2.3)

यावद् बद्धो मरुद् देहे यावच् चित्तं निराकुलम् |

यावद् दृष्टिर्भ्रुवोर्मध्ये तावत् काल-भयं कुतः ||92|| (ह्य्प् 2.40)

अतः काल-भयाद् ब्रह्मा प्राणायाम-परायणः |

योगिनो मुनयश्चैव ततो वायुं निरोधयेत् ||93||

षट्-त्रिंशद्-अङ्गुलो हंसः प्रयाणं कुरुते बहिः |

वाम-दक्षिण-मार्गेण ततः प्राणोभिधीयते ||94|| (40)

शुद्धिम् एति यदा सर्वं नाडी-चक्रं मलाकुलम् |

तदैव जायते योगी प्राण-संग्रहणे क्षमः ||95||

बद्ध-पद्मासनो योगी प्राणं चन्द्रेण पूरयेत् |

धारयित्वा यथा-शक्ति भूयः सूर्येण रेचयेत् ||96|| (43)

अमृतं दधि-सङ्काशं गो-क्षीर-रजतोपमम् |

ध्यात्वा चन्द्रमसो बिम्बं प्राणायामी सुखी भवेत् ||97|| (44)

दक्षिणो श्वासम् आकृष्य पूरयेद् उदरं शनैः |

कुम्भयित्वा विधानेन पुरश्चन्द्रेण रेचयेत् ||98|| (45)

प्रज्वलज्-ज्वलन-ज्वाला-पुञ्जम् आदित्य-मण्डलम् |

ध्यात्वा नाभि-स्थितं योगी प्राणायामे सुखी भवेत् ||99|| (46)

प्राणं चोदिडया पिबेन् परिमितं भूयोन्यया रेचयेत्

पीत्वा पिङ्गलया समीरणम् अथो बद्ध्वा त्यजेद् वामया |

सूर्य-चन्द्रमसोरनेन विधिना बिम्ब-द्वयं ध्यायतः

शुद्धा नाडि-गणा भवन्ति यमिनो मास-त्रयाद् ऊर्ध्वतः ||100|| (ह्य्प् 2.10)

यथेष्ठं धारणं वायोरनलस्य प्रदीपनम् |

नादाभिव्यक्तिरारोग्यं जायते नाडि-शोधनात् ||101||

इति ॐ-शतकं सम्पूर्णम् |

No comments:

Post a Comment