Tuesday 8 April 2014

॥ योगतत्त्वोपनिषत्॥



योगैश्वर्यं च कैवल्यं जायते यत्प्रसादतः।
तद्वैष्णवं योगतत्त्वं रामचन्द्रपदं भजे॥

ॐ सह नाववतु॥ सह नौ भुनक्तु॥ सह वीर्यं करवावहै॥

तेजस्विनावधीतमस्तु मा विद्विषावहै॥

ॐ शान्तिः शान्तिः शान्तिः॥

योगतत्त्वं प्रवक्श्यामि योगिनां हितकाम्यया।
यच्छृत्वा च पठित्वा च सर्वपापैः प्रमुच्यते॥ १॥

विष्णुर्नाम महायोगी महाभूतो महातपाः।
तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः॥ २॥

तमाराध्य जगन्नाथं प्रणिपत्य पितामहः।
पप्रच्छ योगतत्त्वं मे ब्रूहि चाष्टाङ्गसंयुतम्‌॥ ३॥

तमुवाच हृषीकेशो वक्श्यामि शृणु तत्त्वतः।
सर्वे जीवाः सुखैर्दुखैर्मायाजालेन वेष्टिताः॥ ४॥

तेषां मुक्तिकरं मार्गं मायाजालनिकृन्तनम्‌।
जन्ममृत्युजराव्याधिनाशनं मृत्युतारकम्‌॥ ५॥

नानामार्गैस्तु दुष्प्रापं कैवल्यं परमं पदम्‌।
पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः॥ ६॥

अनिर्वाच्यं पदं वक्तुं न शक्यं तैः सुरैरपि।
स्वात्मप्रकाशरूपं तत्किं शास्त्रेण प्रकाशते॥ ७॥

निष्कलं निर्मलं शान्तं सर्वातीतं निरामयम्‌।
तदेव जीवरूपेण पुण्यपापफलैर्वृतम्‌॥ ८॥

परमात्मपदं नित्यं तत्कथं जीवतां गतम्‌।
सर्वभावपदातीतं ज्ञानरूपं निरञ्जनम्‌॥ ९॥

वारिवत्स्फुरितं तस्मिंस्तत्राहंकृतिरुत्थिता।
पञ्चात्मकमभूत्पिण्डं धातुबद्धं गुणात्मकम्‌॥ १०॥

सुखदुःखैः समायुक्तं जीवभावनया कुरु।
तेन जीवाभिधा प्रोक्ता विशुद्धैः परमात्मनि॥ ११॥

कामक्रोधभयं चापि मोहलोभमदो रजः।
जन्ममृत्युश्च कार्पण्यं शोकस्तन्द्रा क्शुधा तृषा॥ १२॥

तृष्णा लज्जा भयं दुह्खं विषादो हर्ष एव च।
एभिर्दोषैर्विनिर्मुक्तः स जीवः केवलो मतः॥ १३॥

तस्माद्दोषविनाशार्थमुपायं कथयामि ते।
योगहीनं कथं ज्ञानं मोक्शदं भवति ध्रुवम्‌॥ १४॥

योगो हि ज्ञानहीनस्तु न क्शमो मोक्शकर्मणि।
तस्माज्ज्ञानं च योगं च मुमुक्शुर्दृढमभ्यसेत्‌॥ १५॥

अज्ञानादेव संसारो ज्ञानादेव विमुच्यते।
ज्ञानस्वरूपमेवादौ ज्ञानं ज्ञेयैकसाधनम्‌॥ १६॥

ज्ञातं येन निजं रूपं कैवल्यं परमं पदम्‌।
निष्कलं निर्मलं साक्शात्सच्चिदानन्दरूपकम्‌॥ १७॥

उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविवर्जितम्‌।
एतज्ज्ञानमिति प्रोक्तमथ योगं ब्रवीमि ते॥ १८॥

योगो हि बहुधा ब्रह्मन्भिद्यते व्यवहारतः।
मन्त्रयोगो लयश्चैव हठोऽसौ राजयोगतः॥ १९॥

आरम्भश्च घटश्चैव तथा परिचयः स्मृतः।
निष्पत्तिश्चेत्यवस्था च सर्वत्र परिकीर्तिता॥ २०॥

एतेषां लक्शणं ब्रह्मन्वक्श्ये शृणु समासतः।
मातृकादियुतं मन्त्रं द्वादशाब्दं तु यो जपेत्‌॥ २१॥

क्रमेण लभते ज्ञानमणिमादिगुणान्वितम्‌।
अल्पबुद्धिरिमं योगं सेवते साधकाधमः॥ २२॥

लययोगश्चित्तलयः कोटिशः परिकीर्तितः।
गच्छंस्तिष्ठन्स्वपन्भुञ्जन्ध्यायेन्निष्कलमीश्वरम्‌॥ २३॥

स एव लययोगः स्याद्धठयोगमतः शृणु।
यमश्च नियमश्चैव आसनं प्राणसंयमः॥ २४॥

प्रत्याहारो धारणा च ध्यानं भ्रूमध्यमे हरिम्‌।
समाधिः समतावस्था साष्टाङ्गो योग उच्यते॥ २५॥

महामुद्रा महाबन्धो महावेधश्च खेचरी।
जालन्धरोड्डियाणश्च मूलबन्धैस्तथैव च॥ २६॥

दीर्घप्रणवसन्धानं सिद्धान्तश्रवणं परम्‌।
वज्रोली चामरोली च सहजोली त्रिधा मता॥ २७॥

एतेषां लक्शणं ब्रह्मन्प्रत्येकं शृणु तत्त्वतः।
लघ्वाहारो यमेष्वेको मुख्या भवति नेतरः॥ २८॥

अहिंसा नियमेष्वेका मुख्या वै चतुरानन।
सिद्धं पद्मं तथा सिंहं भद्रं चेति चतुष्टयम्‌॥ २९॥

प्रथमाभ्यासकाले तु विघ्नाः स्युश्चतुरानन।
आलस्यं कत्थनं धूर्तगोष्टी मन्त्रादिसाधनम्‌॥ ३०॥

धातुस्त्रीलौल्यकादीनि मृगतृष्णामयानि वै।
ज्ञात्वा सुधीस्त्यजेत्सर्वान्विघ्नान्पुण्यप्रभावतः॥ ३१॥

प्राणायामं ततः कुर्यात्पद्मासनगतः स्वयम्‌।
सुशोभनं मठं कुर्यात्सूक्श्मद्वारं तु निर्व्रणम्‌॥ ३२॥

सुष्ठु लिप्तं गोमयेन सुधया वा प्रयत्नतः।
मत्कुणैर्मशकैर्लूतैर्वर्जितं च प्रयत्नतः॥ ३३॥

दिने दिने च संमृष्टं संमार्जन्या विशेषतः।
वासितं च सुगन्धेन धूपितं गुग्गुलादिभिः॥ ३४॥

नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्‌।
तत्रोपविश्य मेधावी पद्मासनसमन्वितः॥ ३५॥

ऋजुकायः प्राञ्जलिश्च प्रणमेदिष्टदेवताम्‌।
ततो दक्शिणहस्तस्य अङ्गुष्ठेनैव पिङ्गलाम्‌॥ ३६॥

निरुध्य पूरयेद्वायुमिडया तु शनैः शनैः।
यथाशक्त्यविरोधेन ततः कुर्याच्च कुम्भकम्‌॥ ३७॥

पुनस्त्यजेत्पिङ्गलया शनैरेव न वेगतः।
पुनः पिङ्गलयापूर्य पूरयेदुदरं शनैः॥ ३८॥

धारयित्वा यथाशक्ति रेचयेदिडया शनैः।
यया त्यजेत्तयापूर्य धारयेदविरोधतः॥ ३९॥

जानु प्रदक्शिणीकृत्य न द्रुतं न विलम्बितम्‌।
अङ्गुलिस्फोटनं कुर्यात्सा मात्रा परिगीयते॥ ४०॥

इडया वायुमारोप्य शनैः षोडशमात्रया।
कुम्भयेत्पूरितं पश्चाच्चतुःषष्ट्या तु मात्रया॥ ४१॥

रेचयेत्पिङ्गलानाड्या द्वात्रिंशन्मात्रया पुनः।
पुनः पिङ्गलयापूर्य पूर्ववत्सुसमाहितः॥ ४२॥

प्रातर्मध्यन्दिने सायमर्धरात्रे च कुम्भकान्‌।
शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत्‌॥ ४३॥

एवं मासत्रयाभ्यासान्नाडीशुद्धिस्ततो भवेत्‌।
यदा तु नाडीशुद्धिः स्यात्तदा चिह्नानि बाह्यतः॥ ४४॥

जायन्ते योगिनो देहे तानि वक्श्याम्यशेषतः।
शरीरलघुता दीप्तिर्जाठराग्निविवर्धनम्‌॥ ४५॥

कृशत्वं च शरीरस्य तदा जायेत निश्चितम्‌।
योगाविघ्नकराहारं वर्जयेद्योगवित्तमः॥ ४६॥

लवणं सर्षपं चाम्लमुष्णं रूक्शं च तीक्श्णकम्‌।
शाकजातं रामठादि वह्निस्त्रीपथसेवनम्‌॥ ४७॥

प्रातःस्नानोपवासादिकायक्लेशांश्च वर्जयेत्‌।
अभ्यासकाले प्रथमं शस्तं क्शीराज्यभोजनम्‌॥ ४८॥

गोधूममुद्गशाल्यन्नं योगवृद्धिकरं विदुः।
ततः परं यथेष्टं तु शक्तः स्याद्वायुधारणे॥ ४९॥

यथेष्टवायुधारणाद्वायोः सिद्ध्येत्केवलकुम्भकः।
केवले कुम्भक सिद्धे रेचपूरविवर्जिते॥ ५०॥

न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु विद्यते।
प्रस्वेदो जायते पूर्वं मर्दनं तेन कारयेत्‌॥ ५१॥

ततोऽपि धारणाद्वायोः क्रमेणैव शनैः शनैः।
कम्पो भवति देहस्य आसनस्थस्य देहिनः॥ ५२॥

ततोऽधिकतराभ्यासाद्दार्दुरी स्वेन जायते।
यथा च दर्दुरो भाव उत्प्लुन्योत्प्लुत्य गच्छति॥ ५३॥

पद्मासनस्थितो योगी तथा गच्छति भूतले।
ततोऽधिकतरभ्यासाद्भूमित्यागश्च जायते॥ ५४॥

पद्मासनस्थ एवासौ भूमिमुत्सृज्य वर्तते।
अतिमानुषचेष्टादि तथा सामर्थ्यमुद्भवेत्‌॥ ५५॥

न दर्शयेच्च सामर्थ्यं दर्शनं वीर्यवत्तरम्‌।
स्वल्पं वा बहुधा दुःखं योगी न व्यथते तदा॥ ५६॥

अल्पमूत्रपुरीषश्च स्वल्पनिद्रश्च जायते।
कीलवो दृषिका लाला स्वेददुर्गन्धतानने॥ ५७॥

एतानि सर्वथा तस्य न जायन्ते ततः परम्‌।
ततोऽधिकतराभ्यासाद्बलमुत्पद्यते बहु॥ ५८॥

येन भूचर सिद्धिः स्याद्भूचराणां जये क्शमः।
व्याघ्रो वा शरभो व्यापि गजो गवय एव वा॥ ५९॥

सिंहो वा योगिना तेन म्रियन्ते हस्तताडिताः।
कन्दर्पस्य यथा रूपं तथा स्यादपि योगिनः॥ ६०॥

तद्रूपवशगा नार्यः काङ्क्शन्ते तस्य सङ्गमम्‌।
यदि सङ्गं करोत्येष तस्य बिन्दुक्शयो भवेत्‌॥ ६१॥

वर्जयित्वा स्त्रियाः सङ्गं कुर्यादभ्यासमादरात्‌।
योगिनोऽङ्गे सुगन्धश्च जायते बिन्दुधारणात्‌॥ ६२॥

ततो रहस्युपाविष्टः प्रणवं प्लुतमात्रया।
जपेत्पूर्वार्जितानां तु पापानां नाशहेतवे॥ ६३॥

सर्वविघ्नहरो मन्त्रः प्रणवः सर्वदोषहा।
एवमभ्यासयोगेन सिद्धिरारम्भसम्भवा॥ ६४॥

ततो भवेद्धठावस्था पवनाभ्यासतत्परा।
प्राणोऽपानो मनो बुद्धिर्जीवात्मपरमात्मनोः॥ ६५॥

अन्योन्यस्याविरोधेन एकता घटते यदा।
घटावस्थेति सा प्रोक्ता तच्चिह्नानि ब्रवीम्यहम्‌॥ ६६॥

पूर्वं यः कथितोऽभ्यासश्चतुर्थांशं परिग्रहेत्‌।
दिवा वा यदि वा सायं याममात्रं समभ्यसेत्‌॥ ६७॥

एकवारं प्रतिदिनं कुर्यात्केवलकुम्भकम्‌।
इन्द्रियाणीन्द्रियार्थेभ्यो यत्प्रत्याहरणं स्फुटम्‌॥ ६८॥

योगी कुम्भकमास्थाय प्रत्याहारः स उच्यते।
यद्यत्पश्यति चक्शुर्भ्यां तत्तदात्मेति भावयेत्‌॥ ६९॥

यद्यच्छृणोति कर्णाभ्यां तत्तदात्मेति भावयेत्‌।
लभते नासया यद्यत्तत्तदात्मेति भावयेत्‌॥ ७०॥

जिह्वया यद्रसं ह्यत्ति तत्तदात्मेति भावयेत्‌।
त्वचा यद्यत्स्पृशेद्योगी तत्तदात्मेति भावयेत्‌॥ ७१॥

एवं ज्ञानेन्द्रियाणां तु तत्तत्सौख्यं सुसाधयेत्‌।
याममात्रं प्रतिदिनं योगी यत्नादतन्द्रितः॥ ७२॥

यथा वा चित्तसामर्थ्यं जायते योगिनो ध्रुवम्‌।
दूरश्रुतिर्दूरदृष्टिः क्शणाद्दूरगमस्तथा॥ ७३॥

वाक्सिद्धिः कामरूपत्वमदृश्यकरणी तथा।
मलमूत्रप्रलेपेन लोहादेः स्वर्णता भवेत्‌॥ ७४॥

खे गतिस्तस्य जायेत सन्तताभ्यासयोगतः।
सदा बुद्धिमता भाव्यं योगिना योगसिद्धये॥ ७५॥

एते विघ्ना महासिद्धेर्न रमेत्तेषु बुद्धिमान्‌।
न दर्शयेत्स्वसामर्थ्यं यस्यकस्यापि योगिराट्‌॥ ७६॥

यथा मूढो यथा मूर्खो यथा बधिर एव वा।
तथा वर्तेत लोकस्य स्वसामर्थ्यस्य गुप्तये॥ ७७॥

शिष्याश्च स्वस्वकार्येषु प्रार्थयन्ति न संशयः।
तत्तत्कर्मकरव्यग्रः स्वाभ्यासेऽविस्मृतो भवेत्‌॥ ७८॥

अविस्मृत्य गुरोर्वाक्यमभ्यसेत्तदहर्निशम्‌।
एवं भवेद्धठावस्था सन्तताभ्यासयोगतः॥ ७९॥

अनभ्यासवतश्चैव वृथागोष्ठ्या न सिद्ध्यति।
तस्मात्सर्वप्रयत्नेन योगमेव सदाभ्यसेत्‌॥ ८०॥

ततः परिचयावस्था जायतेऽभ्यासयोगतः।
वायुः परिचितो यत्नादग्निना सह कुण्डलीम्‌॥ ८१॥

भावयित्वा सुषुम्नायां प्रविशेदनिरोधतः।
वायुना सह चित्तं च प्रविशेच्च महापथम्‌॥ ८२॥

यस्य चित्तं स्वपवनं सुषुम्नां प्रविशेदिह।
भूमिरापोऽनलो वायुराकाशश्चेति पञ्चकः॥ ८३॥

येषु पञ्चसु देवानां धारणा पञ्चधोद्यते।
पादादिजानुपर्यन्तं पृथिवीस्थानमुच्यते॥ ८४॥

पृथिवी चतुरस्रं च पीतवर्णं लवर्णकम्‌।
पार्थिवे वायुमारोप्य लकारेण समन्वितम्‌॥ ८५॥

ध्यायंश्चतुर्भुजाकारं चतुर्वक्त्रं हिरण्मयम्‌।
धारयेत्पञ्चघटिकाः पृथिवीजयमाप्नुयात्‌॥ ८६॥

पृथिवीयोगतो मृत्युर्न भवेदस्य योगिनः।
आजानोः पायुपर्यन्तमपां स्थानं प्रकीर्तितम्‌॥ ८७॥

आपोऽर्धचन्द्रं शुक्लं च वंबीजं परिकीर्तितम्‌।
वारुणे वायुमारोप्य वकारेण समन्वितम्‌॥ ८८॥

स्मरन्नारायणं देवं चतुर्बाहुं किरीटिनम्‌।
शुद्धस्फटिकसङ्काशं पीतवाससमच्युतम्‌॥ ८९॥

धारयेत्पञ्चघटिकाः सर्वपापैः प्रमुच्यते।
ततो जलाद्भयं नास्ति जले मृत्युर्न विद्यते॥ ९०॥

आपायोर्हृदयान्तं च वह्निस्थानं प्रकीर्तितम्‌।
वह्निस्त्रिकोणं रक्तं च रेफाक्शरसमुद्भवम्‌॥ ९१॥

वह्नौ चानिलमारोप्य रेफाक्शरसमुज्ज्वलम्‌।
त्रियक्शं वरदं रुद्रं तरुणादित्यसंनिभम्‌॥ ९२॥

भस्मोद्धूलितसर्वाङ्गं सुप्रसन्नमनुस्मरन्‌।
धारयेत्पञ्चघटिका वह्निनासौ न दाह्यते॥ ९३॥

न दह्यते शरीरं च प्रविष्टस्याग्निमण्डले।
आहृदयाद्भ्रुवोर्मध्यं वायुस्थानं प्रकीर्तितम्‌॥ ९४॥

वायुः षट्कोणकं कृष्णं यकाराक्शरभासुरम्‌।
मारुतं मरुतां स्थाने यकाराक्शरभासुरम्‌॥ ९५॥

धारयेत्तत्र सर्वज्ञमीश्वरं विश्वतोमुखम्‌।
धारयेत्पञ्चघटिका वायुवद्व्योमगो भवेत्‌॥ ९६॥

मरणं न तु वायोश्च भयं भवति योगिनः।
आभ्रूमध्यात्तु मूर्धान्तमाकाशस्थानमुच्यते॥ ९७॥

व्योम वृत्तं च धूम्रं च हकाराक्शरभासुरम्‌।
आकाशे वायुमारोप्य हकारोपरि शङ्करम्‌॥ ९८॥

बिन्दुरूपं महादेवं व्योमाकारं सदाशिवम्‌।
शुद्धस्फटिकसङ्काशं धृतबालेन्दुमौलिनम्‌॥ ९९॥

पञ्चवक्त्रयुतं सौम्यं दशबाहुं त्रिलोचनम्‌।
सर्वायुधैर्धृताकारं सर्वभूषणभूषितम्‌॥ १००॥

उमार्धदेहं वरदं सर्वकारणकारणम्‌।
आकाशधारणात्तस्य खेचरत्वं भवेद्‍ध्रुवम्‌॥ १०१॥

यत्रकुत्र स्थितो वापि सुखमत्यन्तमश्नुते।
एवं च धारणाः पञ्च कुर्याद्योगी विचक्शणः॥ १०२॥

ततो दृढशरीरः स्यान्मृत्युस्तस्य न विद्यते।
ब्रह्मणः प्रलयेनापि न सीदति महामतिः॥ १०३॥

समभ्यसेत्तथा ध्यानं घटिकाषष्टिमेव च।
वायुं निरुध्य चाकाशे देवतामिष्टदामिति॥ १०४॥

सगुणं ध्यानमेतत्स्यादणिमादिगुणप्रदम्‌।
निर्गुणध्यानयुक्तस्य समाधिश्च ततो भवेत्‌॥ १०५॥

दिनद्वादशकेनैव समाधिं समवाप्नुयात्‌।
वायुं निरुध्य मेधावी जीवन्मुक्तो भवत्ययम्‌॥ १०६॥

समाधिः समतावस्था जीवात्मपरमात्मनोः।
यदि स्वदेहमुत्स्रष्टुमिच्छा चेदुत्सृजेत्स्वयम्‌॥ १०७॥

परब्रह्मणि लीयेत न तस्योत्क्रान्तिरिष्यते।
अथ नो चेत्समुत्स्रष्टुं स्वशरीरं प्रियं यदि॥ १०८॥

सर्वलोकेषु विहरन्नणिमादिगुणान्वितः।
कदाचित्स्वेच्छया देवो भूत्वा स्वर्गे महीयते॥ १०९॥

मनुष्यो वापि यक्शो वा स्वेच्छयापीक्शणद्भवेत्‌।
सिंहो व्याघ्रो गजो वाश्वः स्वेच्छया बहुतामियात्‌॥ ११०॥

यथेष्टमेव वर्तेत यद्वा योगी महेश्वरः।
अभ्यासभेदतो भेदः फलं तु सममेव हि॥ १११॥

पार्ष्णिं वामस्य पादस्य योनिस्थाने नियोजयेत्‌।
प्रसार्य दक्शिणं पादं हस्ताभ्यां धारयेद्दृढम्‌॥ ११२॥

चुबुकं हृदि विन्यस्य पूरयेद्वायुना पुनः।
कुम्भकेन यथाशक्ति धारयित्वा तु रेचयेत्‌॥ ११३॥

वामाङ्गेन समभ्यस्य दक्शाङ्गेन ततोऽभ्यसेत्‌।
प्रसारितस्तु यः पादस्तमूरूपरि नामयेत्‌॥ ११४॥

अयमेव महाबन्ध उभयत्रैवमभ्यसेत्‌।
महाबन्धस्थितो योगी कृत्वा पूरकमेकधीः॥ ११५॥

वायुना गतिमावृत्य निभृतं कर्णमुद्रया।
पुटद्वयं समाक्रम्य वायुः स्फुरति सत्वरम्‌॥ ११६॥

अयमेव महावेधः सिद्धैरभ्यस्यतेऽनिशम्‌।
अन्तः कपालकुहरे जिह्वां व्यावृत्य धारयेत्‌॥ ११७॥

भ्रूमध्यदृष्टिरप्येषा मुद्रा भवति खेचरी।
कण्ठमाकुञ्च्य हृदये स्थापयेद्दृढया धिया॥ ११८॥

बन्धो जालन्धराख्योऽयं मृत्युमातङ्गकेसरी।
बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः॥ ११९॥

उड्यानाख्यो हि बन्धोऽयं योगिभिः समुदाहृतः।
पार्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद्दृढम्‌॥ १२०॥

अपानमूर्ध्वमुत्थाप्य योनिबन्धोऽयमुच्यते।
प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम्‌॥ १२१॥

गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः।
करणी विपरीताख्या सर्वव्याधिविनाशिनी॥ १२२॥

नित्यमभ्यासयुक्तस्य जाठराग्निविवर्धनी।
आहारो बहुलस्तस्य संपाद्यः साधकस्य च॥ १२३॥

अल्पाहारो यदि भवेदग्निर्देहं हरेत्क्शणात्‌।
अधःशिरश्चोर्ध्वपादः क्शणं स्यात्प्रथमे दिने॥ १२४॥

क्शणाच्च किञ्चिदधिकमभ्यसेत्तु दिनेदिने।
वली च पलितं चैव षण्मासार्धान्न दृश्यते॥ १२५॥

याममात्रं तु यो नित्यमभ्यसेत्स तु कालजित्‌।
वज्रोलीमभ्यसेद्यस्तु स योगी सिद्धिभाजनम्‌॥ १२६॥

लभ्यते यदि तस्यैव योगसिद्धिः करे स्थिता।
अतीतानागतं वेत्ति खेचरी च भवेद्‍ध्रुवम्‌॥ १२७॥

अमरीं यः पिबेन्नित्यं नस्यं कुर्वन्दिने दिने।
वज्रोलीमभ्यसेन्नित्यममरोलीति कथ्यते॥ १२८॥

ततो भवेद्राजयोगो नान्तरा भवति ध्रुवम्‌।
यदा तु राजयोगेन निष्पन्ना योगिभिः क्रिया॥ १२९॥

तदा विवेकवैराग्यं जायते योगिनो ध्रुवम्‌।
विष्णुर्नाम महायोगी महाभूतो महातपाः॥ १३०॥

तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः।
यः स्तनः पूर्वपीतस्तं निष्पीड्य मुदमश्नुते॥ १३१॥

यस्माज्जातो भगात्पूर्वं तस्मिन्नेव भगे रमन्‌।
या माता सा पुनर्भार्या या भार्या मातरेव हि॥ १३२॥

यः पिता स पुनः पुत्रो यः पुत्रः स पुनः पिता।
एवं संसारचक्रं कूपचक्रेण घटा इव॥ १३३॥

भ्रमन्तो योनिजन्मानि श्रुत्वा लोकान्समश्नुते।
त्रयो लोकास्त्रयो वेदास्तिस्रः सन्ध्यास्त्रयः स्वराः॥ १३४॥

त्रयोऽग्नयश्च त्रिगुणाः स्थिताः सर्वे त्रयाक्शरे।
त्रयाणामक्शराणां च योऽधीतेऽप्यर्धमक्शरम्‌॥ १३५॥

तेन सर्वमिदं प्रोतं तत्सत्यं तत्परं पदम्‌।
पुष्पमध्ये यथा गन्धः पयोमध्ये यथा घृतम्‌॥ १३६॥

तिलमध्ये यथा तैलं पाषाणेष्विव काञ्चनम्‌।
हृदि स्थाने स्थितं पद्मं तस्य वक्त्रमधोमुखम्‌॥ १३७॥

ऊर्ध्वनालमधोबिन्दुस्तस्य मध्ये स्थितं मनः।
अकारे रेचितं पद्ममुकारेणैव भिद्यते॥ १३८॥

मकारे लभते नादमर्धमात्रा तु निश्चला।
शुद्धस्फटिकसङ्काशं निष्कलं पापनाशनम्‌॥ १३९॥

लभते योगयुक्तात्मा पुरुषस्तत्परं पदम्‌।
कूर्मः स्वपाणिपादादिशिरश्चात्मनि धारयेत्‌॥ १४०॥

एवं द्वारेषु सर्वेषु वायुपूरितरेचितः।
निषिद्धं तु नवद्वारे ऊर्ध्वं प्राङ्निश्वसंस्तथा॥ १४१॥

घटमध्ये यथा दीपो निवातं कुम्भकं विदुः।
निषिद्धैर्नवभिर्द्वारैर्निर्जने निरुपद्रवे॥ १४२॥

निश्चितं त्वात्ममात्रेणावशिष्टं योगसेवयेत्युपनिषत्‌॥

ॐ सह नाववतु॥ सह नौ भुनक्तु॥ सह वीर्यं करवावहै॥

तेजस्विनावधीतमस्तु मा विद्विषावहै॥
ॐ शान्तिः शान्तिः शान्तिः॥

इति योगतत्त्वोपनिषत्‌ समाप्ता॥

No comments:

Post a Comment